Original

सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम् ।किंनरोरगगन्धर्वयक्षराक्षससेविताम् ।नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥ १७ ॥

Segmented

सखीभिः इव युक्ताभिः लताभिः अनुवेष्टिताम् किन्नर-उरग-गन्धर्व-यक्ष-राक्षस-सेविताम् नाना द्रुम-लता-आकीर्णाम् शीत-वारि-निधिम् शुभाम्

Analysis

Word Lemma Parse
सखीभिः सखी pos=n,g=f,c=3,n=p
इव इव pos=i
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
लताभिः लता pos=n,g=f,c=3,n=p
अनुवेष्टिताम् अनुवेष्टय् pos=va,g=f,c=2,n=s,f=part
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
लता लता pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
शीत शीत pos=a,comp=y
वारि वारि pos=n,comp=y
निधिम् निधि pos=n,g=m,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s