Original

समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् ।कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः ।एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत् ॥ ११ ॥

Segmented

समीक्षमाणः पुष्प-आढ्यम् सर्वतो विपुल-द्रुमम् कोयष्टिभिः च अर्जुनकैः शतपत्त्रैः च कीचकैः एतैः च अन्यैः च विविधैः नादितम् तद् वनम् महत्

Analysis

Word Lemma Parse
समीक्षमाणः समीक्ष् pos=va,g=m,c=1,n=s,f=part
पुष्प पुष्प pos=n,comp=y
आढ्यम् आढ्य pos=a,g=n,c=2,n=s
सर्वतो सर्वतस् pos=i
विपुल विपुल pos=a,comp=y
द्रुमम् द्रुम pos=n,g=n,c=2,n=s
कोयष्टिभिः कोयष्टि pos=n,g=m,c=3,n=p
pos=i
अर्जुनकैः अर्जुनक pos=n,g=m,c=3,n=p
शतपत्त्रैः शतपत्त्र pos=n,g=m,c=3,n=p
pos=i
कीचकैः कीचक pos=n,g=m,c=3,n=p
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s