Original

आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ।आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ १० ॥

Segmented

आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशाम् पतिः आजगाम ततः पम्पाम् लक्ष्मणेन

Analysis

Word Lemma Parse
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तु तु pos=i
ततस् ततस् pos=i
तस्मान् तद् pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
तद् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
पम्पाम् पम्पा pos=n,g=f,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s