Original

दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा ।लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥

Segmented

दिवम् तु तस्याम् यातायाम् शबर्याम् स्वेन कर्मणा लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः

Analysis

Word Lemma Parse
दिवम् दिव् pos=n,g=m,c=2,n=s
तु तु pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
यातायाम् या pos=va,g=f,c=7,n=s,f=part
शबर्याम् शबरी pos=n,g=f,c=7,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s