Original

तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ॥ ७ ॥

Segmented

ताम् उवाच ततो रामः श्रमणीम् संशित-व्रताम् कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
श्रमणीम् श्रमणा pos=n,g=f,c=2,n=s
संशित संशित pos=a,comp=y
व्रताम् व्रत pos=n,g=f,c=2,n=s
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
विघ्नाः विघ्न pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=1,n=s