Original

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः ।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥ ६ ॥

Segmented

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृत-अञ्जलिः पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
सिद्धा सिद्ध pos=a,g=f,c=1,n=s
समुत्थाय समुत्था pos=vi
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
पादौ पाद pos=n,g=m,c=2,n=d
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s