Original

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ ५ ॥

Segmented

तौ तम् आश्रमम् आसाद्य द्रुमैः बहुभिः आवृतम् सु रम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आवृतम् आवृ pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
अभिवीक्षन्तौ अभिवीक्ष् pos=va,g=m,c=1,n=d,f=part
शबरीम् शबरी pos=n,g=f,c=2,n=s
अभ्युपेयतुः अभ्युपे pos=v,p=3,n=d,l=lit