Original

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ ४ ॥

Segmented

तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम् अपश्यताम् ततस् तत्र शबर्या रम्यम् आश्रमम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
पुष्करिण्याः पुष्करिन् pos=a,g=f,c=6,n=s
पम्पायास् पम्पा pos=n,g=f,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
पश्चिमम् पश्चिम pos=a,g=n,c=2,n=s
अपश्यताम् पश् pos=v,p=3,n=d,l=lan
ततस् ततस् pos=i
तत्र तत्र pos=i
शबर्या शबरी pos=n,g=f,c=6,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s