Original

कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ ।पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥ ३ ॥

Segmented

कृत्वा च शैल-पृष्ठे तु तौ वासम् रघु-नन्दनौ पम्पायाः पश्चिमम् तीरम् राघवाव् उपतस्थतुः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
शैल शैल pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वासम् वास pos=n,g=m,c=2,n=s
रघु रघु pos=n,comp=y
नन्दनौ नन्दन pos=n,g=m,c=1,n=d
पम्पायाः पम्पा pos=n,g=f,c=6,n=s
पश्चिमम् पश्चिम pos=a,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
राघवाव् राघव pos=n,g=m,c=1,n=d
उपतस्थतुः उपस्था pos=v,p=3,n=d,l=lit