Original

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ।तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना ॥ २७ ॥

Segmented

यत्र ते सुकृत-आत्मानः विहरन्ति महा-ऋषयः तत् पुण्यम् शबरी स्थानम् जगाम आत्म-समाधिना

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
सुकृत सुकृत pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
विहरन्ति विहृ pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
शबरी शबरी pos=n,g=f,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
समाधिना समाधि pos=n,g=m,c=3,n=s