Original

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा ॥ २६ ॥

Segmented

अनुज्ञाता तु रामेण हुत्वा आत्मानम् हुताशने ज्वलत्-पावक-संकाशा स्वर्गम् एव जगाम सा

Analysis

Word Lemma Parse
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
हुत्वा हु pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
हुताशने हुताशन pos=n,g=m,c=7,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
पावक पावक pos=n,comp=y
संकाशा संकाश pos=n,g=f,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s