Original

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः ।अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत् ॥ २५ ॥

Segmented

धर्मिष्ठम् तु वचः श्रुत्वा राघवः सहलक्ष्मणः अनुजानामि गच्छ इति प्रहृः-वदनः ऽब्रवीत्

Analysis

Word Lemma Parse
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=2,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan