Original

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम् ॥ २३ ॥

Segmented

कृत्स्नम् वनम् इदम् दृष्टम् श्रोतव्यम् च श्रुतम् त्वया तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम्

Analysis

Word Lemma Parse
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=f,c=1,n=s,f=part
त्यक्तुम् त्यज् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s