Original

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥ २२ ॥

Segmented

कृत-अभिषेकैः तैः न्यस्ता वल्कलाः पादपेष्व् इह अद्य अपि न विशुष्यन्ति प्रदेशे रघुनन्दन

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अभिषेकैः अभिषेक pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
न्यस्ता न्यस् pos=va,g=m,c=1,n=p,f=part
वल्कलाः वल्कल pos=n,g=m,c=1,n=p
पादपेष्व् पादप pos=n,g=m,c=7,n=p
इह इह pos=i
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
विशुष्यन्ति विशुष् pos=v,p=3,n=p,l=lat
प्रदेशे प्रदेश pos=n,g=m,c=7,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s