Original

अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः ।चिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान् ॥ २१ ॥

Segmented

अशक्नुवद्भिस् तैः गन्तुम् उपवास-श्रम-अलसैः चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान्

Analysis

Word Lemma Parse
अशक्नुवद्भिस् अशक्नुवत् pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
गन्तुम् गम् pos=vi
उपवास उपवास pos=n,comp=y
श्रम श्रम pos=n,comp=y
अलसैः अलस pos=a,g=m,c=3,n=p
चिन्तिते चिन्तित pos=n,g=n,c=7,n=s
ऽभ्यागतान् अभ्यागम् pos=va,g=m,c=2,n=p,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
समेतान् समे pos=va,g=m,c=2,n=p,f=part
सप्त सप्तन् pos=n,g=n,c=2,n=s
सागरान् सागर pos=n,g=m,c=2,n=p