Original

तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान् ।वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ २ ॥

Segmented

तौ शैलेष्व् आचित-अनेकान् क्षौद्र-कल्प-फल-द्रुमान् वीक्षन्तौ जग्मतुः द्रष्टुम् सुग्रीवम् राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शैलेष्व् शैल pos=n,g=m,c=7,n=p
आचित आचि pos=va,comp=y,f=part
अनेकान् अनेक pos=a,g=m,c=2,n=p
क्षौद्र क्षौद्र pos=n,comp=y
कल्प कल्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
वीक्षन्तौ वीक्ष् pos=va,g=m,c=1,n=d,f=part
जग्मतुः गम् pos=v,p=3,n=d,l=lit
द्रष्टुम् दृश् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d