Original

इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः ।पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः ॥ १९ ॥

Segmented

इयम् प्रत्यक्स्थली वेदी यत्र ते मे सु सत्कृताः पुष्प-उपहारम् कुर्वन्ति श्रमाद् उद्वेपिभिः करैः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
प्रत्यक्स्थली प्रत्यक्स्थली pos=n,g=f,c=1,n=s
वेदी वेदि pos=n,g=f,c=1,n=d
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
पुष्प पुष्प pos=n,comp=y
उपहारम् उपहार pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
श्रमाद् श्रम pos=n,g=m,c=5,n=s
उद्वेपिभिः उद्वेपिन् pos=a,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p