Original

एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम् ।शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ १६ ॥

Segmented

एतत् तु वचनम् श्रुत्वा राम-वक्त्रात् विनिःसृतम् शबरी दर्शयामास ताव् उभौ तद् वनम् महत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राम राम pos=n,comp=y
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
विनिःसृतम् विनिःसृ pos=va,g=n,c=2,n=s,f=part
शबरी शबरी pos=n,g=f,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
ताव् तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s