Original

मया तु विविधं वन्यं संचितं पुरुषर्षभ ।तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् ॥ १३ ॥

Segmented

मया तु विविधम् वन्यम् संचितम् पुरुष-ऋषभ ते अर्थे पुरुष-व्याघ्र पम्पायास् तीर-सम्भवम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
तु तु pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
वन्यम् वन्य pos=n,g=n,c=1,n=s
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पम्पायास् पम्पा pos=n,g=f,c=6,n=s
तीर तीर pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s