Original

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ ११ ॥

Segmented

तैः च अहम् उक्ता धर्म-ज्ञैः महाभागैः महा-ऋषिभिः आगमिष्यति ते रामः सु पुण्यम् इमम् आश्रमम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
महाभागैः महाभाग pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
सु सु pos=i
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s