Original

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ १० ॥

Segmented

चित्रकूटम् त्वयि प्राप्ते विमानैः अतुल-प्रभैः इतस् ते दिवम् आरूढा यान् अहम् पर्यचारिषम्

Analysis

Word Lemma Parse
चित्रकूटम् चित्रकूट pos=n,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
विमानैः विमान pos=n,g=n,c=3,n=p
अतुल अतुल pos=a,comp=y
प्रभैः प्रभा pos=n,g=n,c=3,n=p
इतस् इतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=m,c=2,n=s
आरूढा आरुह् pos=va,g=m,c=1,n=p,f=part
यान् यद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
पर्यचारिषम् परिचर् pos=v,p=1,n=s,l=lun