Original

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने ।आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ १ ॥

Segmented

तौ कबन्धेन तम् मार्गम् पम्पाया दर्शितम् वने आतस्थतुः दिशम् गृह्य प्रतीचीम् नृ-वर-आत्मजौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
कबन्धेन कबन्ध pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
पम्पाया पम्पा pos=n,g=f,c=6,n=s
दर्शितम् दर्शय् pos=va,g=m,c=2,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
आतस्थतुः आस्था pos=v,p=3,n=d,l=lit
दिशम् दिश् pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
प्रतीचीम् प्रत्यञ्च् pos=a,g=f,c=2,n=s
नृ नृ pos=n,comp=y
वर वर pos=a,comp=y
आत्मजौ आत्मज pos=n,g=m,c=1,n=d