Original

अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः ।धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ॥ ७ ॥

Segmented

अभ्यनुज्ञातुम् इच्छामः सह एभिः मुनि-पुङ्गवैः धर्म-नित्यैः तपः-दान्तैः विशिखैः इव पावकैः

Analysis

Word Lemma Parse
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
मुनि मुनि pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
नित्यैः नित्य pos=a,g=m,c=3,n=p
तपः तपस् pos=n,comp=y
दान्तैः दम् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=a,g=m,c=3,n=p
इव इव pos=i
पावकैः पावक pos=n,g=m,c=3,n=p