Original

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् ।ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ६ ॥

Segmented

त्वरामहे वयम् द्रष्टुम् कृत्स्नम् आश्रम-मण्डलम् ऋषीणाम् पुण्य-शीलानाम् दण्डक-अरण्य-वासिनाम्

Analysis

Word Lemma Parse
त्वरामहे त्वर् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
द्रष्टुम् दृश् pos=vi
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p