Original

सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः ।आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥ ५ ॥

Segmented

सुख-उषिताः स्म भगवंस् त्वया पूज्येन पूजिताः आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भगवंस् भगवत् pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पूज्येन पूजय् pos=va,g=m,c=3,n=s,f=krtya
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
आपृच्छामः आप्रच्छ् pos=v,p=1,n=p,l=lat
प्रयास्यामो प्रया pos=v,p=1,n=p,l=lrt
मुनयस् मुनि pos=n,g=m,c=1,n=p
त्वरयन्ति त्वरय् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p