Original

अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ ।काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ॥ ३ ॥

Segmented

अथ ते ऽग्निम् सुरांः च एव वैदेही राम-लक्ष्मणौ काल्यम् विधिवद् अभ्यर्च्य तपस्वि-शरणे वने

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
सुरांः सुर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
काल्यम् काल्यम् pos=i
विधिवद् विधिवत् pos=i
अभ्यर्च्य अभ्यर्चय् pos=vi
तपस्वि तपस्विन् pos=n,comp=y
शरणे शरण pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s