Original

उत्थाय तु यथाकालं राघवः सह सीतया ।उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ॥ २ ॥

Segmented

उत्थाय तु यथाकालम् राघवः सह सीतया उपास्पृशत् सु शीतेन जलेन उत्पल-गन्धिन्

Analysis

Word Lemma Parse
उत्थाय उत्था pos=vi
तु तु pos=i
यथाकालम् यथाकालम् pos=i
राघवः राघव pos=n,g=m,c=1,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
उपास्पृशत् उपस्पृश् pos=v,p=3,n=s,l=lan
सु सु pos=i
शीतेन शीत pos=a,g=n,c=3,n=s
जलेन जल pos=n,g=n,c=3,n=s
उत्पल उत्पल pos=n,comp=y
गन्धिन् गन्धिन् pos=a,g=n,c=3,n=s