Original

ततः शुभतरे तूणी धनुषी चायतेक्षणा ।ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः ॥ १८ ॥

Segmented

ततः शुभतरे तूणी धनुषी च आयत-ईक्षणा ददौ सीता तयोः भ्रात्रोः खड्गौ च विमलौ ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभतरे शुभतर pos=a,g=f,c=2,n=d
तूणी तूणि pos=n,g=f,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
pos=i
आयत आयम् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
खड्गौ खड्ग pos=n,g=m,c=2,n=d
pos=i
विमलौ विमल pos=a,g=m,c=2,n=d
ततः ततस् pos=i