Original

गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ।आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम ॥ १६ ॥

Segmented

गम्यताम् वत्स सौमित्रे भवान् अपि च गच्छतु आगन्तव्यम् च ते दृष्ट्वा पुनः एव आश्रमम् मम

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
वत्स वत्स pos=n,g=m,c=8,n=s
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
pos=i
गच्छतु गम् pos=v,p=3,n=s,l=lot
आगन्तव्यम् आगम् pos=va,g=n,c=2,n=s,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s