Original

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥

Segmented

द्रक्ष्यसे दृष्टि-रम्यानि गिरि-प्रस्रवणानि च रमणीयान्य् अरण्यानि मयूर-अभिरुतानि च

Analysis

Word Lemma Parse
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
दृष्टि दृष्टि pos=n,comp=y
रम्यानि रम्य pos=a,g=n,c=2,n=p
गिरि गिरि pos=n,comp=y
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
रमणीयान्य् रमणीय pos=a,g=n,c=2,n=p
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
मयूर मयूर pos=n,comp=y
अभिरुतानि अभिरु pos=va,g=n,c=2,n=p,f=part
pos=i