Original

सुप्राज्यफलमूलानि पुष्पितानि वनानि च ।प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥

Segmented

सु प्राज्य-फल-मूलानि पुष्पितानि वनानि च प्रशान्त-मृग-यूथा शान्त-पक्षि-गणानि च

Analysis

Word Lemma Parse
सु सु pos=i
प्राज्य प्राज्य pos=a,comp=y
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=2,n=p
पुष्पितानि पुष्पित pos=a,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
प्रशान्त प्रशम् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
यूथा यूथ pos=n,g=n,c=2,n=p
शान्त शम् pos=va,comp=y,f=part
पक्षि पक्षिन् pos=n,comp=y
गणानि गण pos=n,g=n,c=2,n=p
pos=i