Original

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् ।एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥

Segmented

पश्य आश्रम-पदम् रम्यम् दण्डक-अरण्य-वासिनाम् एषाम् तपस्विनाम् वीर तपसा भावित-आत्मनाम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=m,c=2,n=s
रम्यम् रम्य pos=a,g=m,c=2,n=s
दण्डक दण्डक pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
वीर वीर pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
भावित भावय् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p