Original

अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।सीतया चानया सार्धं छाययेवानुवृत्तया ॥ ११ ॥

Segmented

अरिष्टम् गच्छ पन्थानम् राम सौमित्रिणा सह सीतया च अनया सार्धम् छायया इव अनुवृत्तया

Analysis

Word Lemma Parse
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
pos=i
अनया इदम् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
छायया छाया pos=n,g=f,c=3,n=s
इव इव pos=i
अनुवृत्तया अनुवृत् pos=va,g=f,c=3,n=s,f=part