Original

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः ।गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ॥ १० ॥

Segmented

तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनि-पुंगवः गाढम् आलिङ्ग्य स स्नेहम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
संस्पृशन्तौ संस्पृश् pos=va,g=m,c=2,n=d,f=part
चरणाव् चरण pos=n,g=m,c=2,n=d
उत्थाप्य उत्थापय् pos=vi
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
गाढम् गाढम् pos=i
आलिङ्ग्य आलिङ्गय् pos=vi
pos=i
स्नेहम् स्नेह pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan