Original

रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः ।परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ १ ॥

Segmented

रामस् तु सह सौमित्रि सुतीक्ष्णेन अभिपूजितः

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
सौमित्रि सौमित्रि pos=n,g=m,c=1,n=s
सुतीक्ष्णेन सुतीक्ष्ण pos=n,g=m,c=3,n=s
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part