Original

भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये ।पद्मगन्धि शिवं वारि सुखशीतमनामयम् ॥ ११ ॥

Segmented

भृशम् ते खादतो मत्स्यान् पम्पायाः पुष्प-संचये पद्म-गन्धि शिवम् वारि सुख-शीतम् अनामयम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
खादतो खाद् pos=va,g=m,c=6,n=s,f=part
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
पम्पायाः पम्पा pos=n,g=f,c=6,n=s
पुष्प पुष्प pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
पद्म पद्म pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
वारि वारि pos=n,g=n,c=1,n=s
सुख सुख pos=a,comp=y
शीतम् शीत pos=a,g=n,c=1,n=s
अनामयम् अनामय pos=a,g=n,c=1,n=s