Original

निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ।तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ॥ १० ॥

Segmented

निस्त्वक्पक्षान् अयः-तप्तान् अकृशान् एककण्टकान् तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति

Analysis

Word Lemma Parse
निस्त्वक्पक्षान् निस्त्वक्पक्ष pos=a,g=m,c=2,n=p
अयः अयस् pos=n,comp=y
तप्तान् तप् pos=va,g=m,c=2,n=p,f=part
अकृशान् अकृश pos=a,g=m,c=2,n=p
एककण्टकान् एककण्टक pos=n,g=m,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
समायुक्तो समायुज् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
सम्प्रदास्यति सम्प्रदा pos=v,p=3,n=s,l=lrt