Original

दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ।इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ॥ ९ ॥

Segmented

दीर्घम् आयुः मया प्राप्तम् किम् मे शक्रः करिष्यति इत्य् एवम् बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम्

Analysis

Word Lemma Parse
दीर्घम् दीर्घ pos=a,g=n,c=1,n=s
आयुः आयुस् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
इत्य् इति pos=i
एवम् एवम् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
रणे रण pos=n,g=m,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
अधर्षयम् धर्षय् pos=v,p=1,n=s,l=lan