Original

अहं हि तपसोग्रेण पितामहमतोषयम् ।दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् ॥ ८ ॥

Segmented

अहम् हि तपसा उग्रेण पितामहम् अतोषयम् दीर्घम् आयुः स मे प्रादात् ततो माम् विभ्रमो ऽस्पृशत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
अतोषयम् तोषय् pos=v,p=1,n=s,l=lan
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
विभ्रमो विभ्रम pos=n,g=m,c=1,n=s
ऽस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan