Original

यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ।तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् ॥ ६ ॥

Segmented

यदा छित्त्वा भुजौ रामस् त्वाम् दहेद् विजने वने तदा त्वम् प्राप्स्यसे रूपम् स्वम् एव विपुलम् शुभम्

Analysis

Word Lemma Parse
यदा यदा pos=i
छित्त्वा छिद् pos=vi
भुजौ भुज pos=n,g=m,c=2,n=d
रामस् राम pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
तदा तदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
रूपम् रूप pos=n,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s