Original

स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।अभिशापकृतस्येति तेनेदं भाषितं वचः ॥ ५ ॥

Segmented

स मया याचितः क्रुद्धः शापस्य अन्तः भवेद् इति अभिशाप-कृतस्य इति तेन इदम् भाषितम् वचः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शापस्य शाप pos=n,g=m,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अभिशाप अभिशाप pos=n,comp=y
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
इति इति pos=i
तेन तद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=1,n=s