Original

तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ ४ ॥

Segmented

तेन अहम् उक्तः प्रेक्ष्य एवम् घोर-शाप-अभिधायिना एतद् एव नृशंसम् ते रूपम् अस्तु विगर्हितम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
एवम् एवम् pos=i
घोर घोर pos=a,comp=y
शाप शाप pos=n,comp=y
अभिधायिना अभिधायिन् pos=a,g=m,c=3,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part