Original

न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव ।सर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे ॥ ३१ ॥

Segmented

न हि तस्य अस्ति अविज्ञातम् त्रिषु लोकेषु राघव सर्वान् परिसृतो लोकान् पुरा वै कारण-अन्तरे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविज्ञातम् अविज्ञात pos=a,g=n,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
राघव राघव pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
परिसृतो परिसृ pos=va,g=m,c=1,n=s,f=part
लोकान् लोक pos=n,g=m,c=2,n=p
पुरा पुरा pos=i
वै वै pos=i
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s