Original

तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ।कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ ३० ॥

Segmented

तेन सख्यम् च कर्तव्यम् न्याय्य-वृत्तेन राघव कल्पयिष्यति ते प्रीतः साहाय्यम् लघु-विक्रमः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
न्याय्य न्याय्य pos=a,comp=y
वृत्तेन वृत् pos=va,g=m,c=3,n=s,f=part
राघव राघव pos=n,g=m,c=8,n=s
कल्पयिष्यति कल्पय् pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
लघु लघु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s