Original

ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः ॥ ३ ॥

Segmented

ततः स्थूलशिरा नाम महा-ऋषिः कोपितो मया संचिन्वन् विविधम् वन्यम् रूपेण अनेन धर्षितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्थूलशिरा स्थूलशिरस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कोपितो कोपय् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संचिन्वन् संचि pos=va,g=m,c=1,n=s,f=part
विविधम् विविध pos=a,g=n,c=2,n=s
वन्यम् वन्य pos=n,g=n,c=2,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
धर्षितः धर्षय् pos=va,g=m,c=1,n=s,f=part