Original

दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन ।वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं ॥ २९ ॥

Segmented

दग्धस् त्वया अहम् अवटे न्यायेन रघुनन्दन वक्ष्यामि तम् अहम् वीर यस् तम् ज्ञास्यति राक्षसम्

Analysis

Word Lemma Parse
दग्धस् दह् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अवटे अवट pos=n,g=m,c=7,n=s
न्यायेन न्याय pos=n,g=m,c=3,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ज्ञास्यति ज्ञा pos=v,p=3,n=s,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s