Original

किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ।तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ॥ २८ ॥

Segmented

किम् तु यावन् न यात्य् अस्तम् सविता श्रान्त-वाहनः तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
तु तु pos=i
यावन् यावत् pos=i
pos=i
यात्य् या pos=v,p=3,n=s,l=lat
अस्तम् अस्त pos=n,g=m,c=2,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
तावन् तावत् pos=i
माम् मद् pos=n,g=,c=2,n=s
अवटे अवट pos=n,g=m,c=7,n=s
क्षिप्त्वा क्षिप् pos=vi
दह दह् pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
यथाविधि यथाविधि pos=i