Original

अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो ।राक्षसं तं महावीर्यं सीता येन हृता तव ॥ २६ ॥

Segmented

अदग्धस्य हि विज्ञातुम् शक्तिः अस्ति न मे प्रभो राक्षसम् तम् महा-वीर्यम् सीता येन हृता तव

Analysis

Word Lemma Parse
अदग्धस्य अदग्ध pos=a,g=m,c=6,n=s
हि हि pos=i
विज्ञातुम् विज्ञा pos=vi
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s