Original

दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ।यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ॥ २५ ॥

Segmented

दिव्यम् अस्ति न मे ज्ञानम् न अभिजानामि मैथिलीम् यस् ताम् ज्ञास्यति तम् वक्ष्ये दग्धः स्वम् रूपम् आस्थितः

Analysis

Word Lemma Parse
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
मे मद् pos=n,g=,c=6,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
यस् यद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ज्ञास्यति ज्ञा pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
वक्ष्ये वच् pos=v,p=1,n=s,l=lrt
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part