Original

एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम् ।प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम् ॥ २४ ॥

Segmented

एवम् उक्तस् तु रामेण वाक्यम् दनुः अनुत्तमम् प्रोवाच कुशलो वक्तुम् वक्तारम् अपि राघवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दनुः दनु pos=n,g=m,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
कुशलो कुशल pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
वक्तारम् वक्तृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
राघवम् राघव pos=n,g=m,c=2,n=s